# Cc. Madhya 1.238 > বলভদ্র ভট্টাচার্য রহে মাত্র সঙ্গে । > ঝারিখণ্ড-পথে কাশী আইলা মহারঙ্গে ॥২৩৮॥ ## Text > balabhadra bhaṭṭācārya rahe mātra saṅge > jhārikhaṇḍa-pathe kāśī āilā mahā-raṅge ## Synonyms *balabhadra bhaṭṭācārya*—of the name Balabhadra Bhaṭṭācārya; *rahe*—remains; *mātra*—only; *saṅge*—with Him; *jhāri-khaṇḍa-pathe*—on the way through Jhārikhaṇḍa (Madhya Pradesh); *kāśī*—in Benares; *āilā*—arrived; *mahā-raṅge*—with great delight. ## Translation **When Śrī Caitanya Mahāprabhu left Jagannātha Purī for Vṛndāvana, only Balabhadra Bhaṭṭācārya was with Him. Thus He traveled on the path through Jhārikhaṇḍa and arrived in Benares with great delight.**