# Cc. Madhya 1.238 ## Text > balabhadra bhaṭṭācārya rahe mātra saṅge > jhārikhaṇḍa-pathe kāśī āilā mahā-raṅge ## Synonyms *balabhadra* *bhaṭṭācārya*—of the name Balabhadra Bhaṭṭācārya; *rahe*—remains; *mātra*—only; *saṅge*—with Him; *jhāri*-*khaṇḍa*-*pathe*—on the way through Jhārikhaṇḍa (Madhya Pradesh); *kāśī*—in Benares; *āilā*—arrived; *mahā*-*raṅge*—with great delight. ## Translation **When Śrī Caitanya Mahāprabhu left Jagannātha Purī for Vṛndāvana, only Balabhadra Bhaṭṭācārya was with Him. Thus He traveled on the path through Jhārikhaṇḍa and arrived in Benares with great delight.**