# Cc. Madhya 1.238
## Text
> balabhadra bhaṭṭācārya rahe mātra saṅge
> jhārikhaṇḍa-pathe kāśī āilā mahā-raṅge
## Synonyms
*balabhadra* *bhaṭṭācārya*—of the name Balabhadra Bhaṭṭācārya; *rahe*—remains; *mātra*—only; *saṅge*—with Him; *jhāri*-*khaṇḍa*-*pathe*—on the way through Jhārikhaṇḍa (Madhya Pradesh); *kāśī*—in Benares; *āilā*—arrived; *mahā*-*raṅge*—with great delight.
## Translation
**When Śrī Caitanya Mahāprabhu left Jagannātha Purī for Vṛndāvana, only Balabhadra Bhaṭṭācārya was with Him. Thus He traveled on the path through Jhārikhaṇḍa and arrived in Benares with great delight.**