# Cc. Madhya 1.19
> তার মধ্যে ছয় বৎসর — গমনাগমন ।
> নীলাচল-গৌড়-সেতুবন্ধ-বৃন্দাবন ॥১৯॥
## Text
> tāra madhye chaya vatsara—gamanāgamana
> nīlācala-gauḍa-setubandha-vṛndāvana
## Synonyms
*tāra madhye*—within that period; *chayavatsara*—for six years; *gamana-āgamana*—going and coming; *nīlācala*—from Jagannātha Purī; *gauḍa*—to Bengal; *setubandha*—and from Cape Comorin; *vṛndāvana*—to Vṛndāvana-dhāma.
## Translation
**For six years of the last twenty-four, Śrī Caitanya Mahāprabhu traveled all over India from Jagannātha Purī to Bengal and from Cape Comorin to Vṛndāvana.**