# Cc. Madhya 1.19 > তার মধ্যে ছয় বৎসর — গমনাগমন । > নীলাচল-গৌড়-সেতুবন্ধ-বৃন্দাবন ॥১৯॥ ## Text > tāra madhye chaya vatsara—gamanāgamana > nīlācala-gauḍa-setubandha-vṛndāvana ## Synonyms *tāra madhye*—within that period; *chayavatsara*—for six years; *gamana-āgamana*—going and coming; *nīlācala*—from Jagannātha Purī; *gauḍa*—to Bengal; *setubandha*—and from Cape Comorin; *vṛndāvana*—to Vṛndāvana-dhāma. ## Translation **For six years of the last twenty-four, Śrī Caitanya Mahāprabhu traveled all over India from Jagannātha Purī to Bengal and from Cape Comorin to Vṛndāvana.**