# Cc. Madhya 1.183 > অর্ধরাত্রে দুই ভাই আইলা প্রভু-স্থানে । > প্রথমে মিলিলা নিত্যানন্দ-হরিদাস সনে ॥১৮৩॥ ## Text > ardha-rātre dui bhāi āilā prabhu-sthāne > prathame mililā nityānanda-haridāsa sane ## Synonyms *ardha-rātre*—in the dead of night; *duibhāi*—the two brothers; *āilā*—came; *prabhu-sthāne*—to the place of Lord Caitanya; *prathame*—first; *mililā*—met; *nityānanda-haridāsa*—Lord Nityānanda and Haridāsa Ṭhākura; *sane*—with. ## Translation **Thus in the dead of night the two brothers, Dabira Khāsa and Sākara Mallika, went to see Śrī Caitanya Mahāprabhu incognito. First they met Nityānanda Prabhu and Haridāsa Ṭhākura.**