# Cc. Madhya 1.174 > রাজারে প্রবোধি’ কেশব ব্রাহ্মণ পাঠাঞা । > চলিবার তরে প্রভুরে পাঠাইল কহিঞা ॥১৭৪॥ ## Text > rājāre prabodhi' keśava brāhmaṇa pāṭhāñā > calibāra tare prabhure pāṭhāila kahiñā ## Synonyms *rājāre*—unto the King; *prabodhi'*—pacifying; *keśava*—of the name Keśava Chatrī; *brāhmaṇa*—one *brāhmaṇa*; *pāṭhāñā*—sending there; *calibāra tare*—for the sake of leaving; *prabhura*—unto the Lord; *pāṭhāila*—sent; *kahiñā*—telling. ## Translation **After pacifying the King in this way, Keśava Chatrī sent a brāhmaṇa messenger to Lord Caitanya Mahāprabhu, requesting Him to leave without delay.**