# Cc. Madhya 1.133 > স্নানযাত্রা দেখি’ প্রভু সঙ্গে ভক্তগণ । > সবা লঞা কৈলা প্রভু গুণ্ডিচা মার্জন ॥১৩৩॥ ## Text > snāna-yātrā dekhi' prabhu saṅge bhakta-gaṇa > sabā lañā kailā prabhu guṇḍicā mārjana ## Synonyms *snāna-yātrā*—the bathing ceremony; *dekhi'*—seeing; *prabhu*—Lord Caitanya Mahāprabhu; *saṅge*—with Him; *bhakta-gaṇa*—the devotees; *sabā*—all; *lañā*—taking; *kailā*—did; *prabhu*—Lord Caitanya Mahāprabhu; *guṇḍicā mārjana*—washing and cleaning the Guṇḍicā temple. ## Translation **After seeing the bathing ceremony of Lord Jagannātha, Śrī Caitanya Mahāprabhu washed and cleaned Śrī Guṇḍicā temple with the assistance of many devotees.**