# Cc. Madhya 1.129
> কাশীমিশ্রে কৃপা, প্রদ্যুম্ন মিশ্রাদি-মিলন ।
> পরমানন্দপুরী-গোবিন্দ-কাশীশ্বরাগমন ॥১২৯॥
## Text
> kāśī-miśre kṛpā, pradyumna miśrādi-milana
> paramānanda-purī-govinda-kāśīśvarāgamana
## Synonyms
*kāśī-miśrekṛpā*—His mercy to Kāśī Miśra; *pradyumnamiśra-ādi-milana*—meeting with Pradyumna Miśra and others; *paramānanda-purī*—of the name Paramānanda Purī; *govinda*—of the name Govinda; *kāśīśvara*—of the name Kāśīśvara; *āgamana*—coming.
## Translation
**After Rāmānanda Rāya's arrival, Śrī Caitanya Mahāprabhu bestowed His mercy upon Kāśī Miśra and met Pradyumna Miśra and others. At that time three personalities-Paramānanda Purī, Govinda and Kāśīśvara-came to see Lord Caitanya at Jagannātha Purī.**