# Cc. Madhya 1.128 > রাজ-আজ্ঞা লঞা তেঁহো আইলা কত দিনে । > রাত্রি-দিনে কৃষ্ণকথা রামানন্দসনে ॥১২৮॥ ## Text > rāja-ājñā lañā teṅho āilā kata dine > rātri-dine kṛṣṇa-kathā rāmānanda-sane ## Synonyms *rāja-ājñā*—the permission of the King, Pratāparudra; *lañā*—getting; *teṅho*—Rāmānanda Rāya; *āilā*—returned; *katadine*—in some days; *rātri-dine*—day and night; *kṛṣṇa-kathā*—talks of Lord Kṛṣṇa and His pastimes; *rāmānanda-sane*—in the company of Rāmānanda Rāya. ## Translation **Upon the order of Śrī Caitanya Mahāprabhu, Śrī Rāmānanda Rāya took leave of the King and returned to Jagannātha Purī. After he arrived, Śrī Caitanya Mahāprabhu very much enjoyed talking with him both day and night about Lord Kṛṣṇa and His pastimes.**