# Cc. Madhya 1.127 > পূর্বে যবে প্রভু রামানন্দেরে মিলিলা । > নীলাচলে আসিবারে তাঁরে আজ্ঞা দিলা ॥১২৭॥ ## Text > pūrve yabe prabhu rāmānandere mililā > nīlācale āsibāre tāṅre ājñā dilā ## Synonyms *pūrve*—before this; *yabe*—while; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *rāmānandere*—Śrī Rāmānanda Rāya; *mililā*—met; *nīlācale*—to Jagannātha Purī; *āsibāre*—to come; *tāṅre*—him; *ājñādilā*—ordered. ## Translation **Previously, when Śrī Caitanya Mahāprabhu had been touring South India, He had met Rāmānanda Rāya on the banks of the Godāvarī. At that time it had been decided that Rāmānanda Rāya would resign from his post as governor and return to Jagannātha Purī to live with Śrī Caitanya Mahāprabhu.**