# Cc. Madhya 1.124
> নিত্যানন্দ-সার্বভৌম আগ্রহ করিঞা ।
> নীলাচলে আইলা মহাপ্রভুকে লইঞা ॥১২৪॥
## Text
> nityānanda-sārvabhauma āgraha kariñā
> nīlācale āilā mahāprabhuke la-iñā
## Synonyms
*nityānanda*—Lord Nityānanda Prabhu; *sārvabhauma*—Sārvabhauma Bhaṭṭācārya; *āgraha kariñā*—showing great eagerness; *nīlācale*—to Jagannātha Purī; *āilā*—returned; *mahāprabhuke*—Śrī Caitanya Mahāprabhu; *la-iñā*—taking.
## Translation
**When the devotees from Bengal arrived at Jagannātha Purī, both Nityānanda Prabhu and Sārvabhauma Bhaṭṭācārya greatly endeavored to take Śrī Caitanya Mahāprabhu back to Jagannātha Purī.**