# Cc. Madhya 1.124 > নিত্যানন্দ-সার্বভৌম আগ্রহ করিঞা । > নীলাচলে আইলা মহাপ্রভুকে লইঞা ॥১২৪॥ ## Text > nityānanda-sārvabhauma āgraha kariñā > nīlācale āilā mahāprabhuke la-iñā ## Synonyms *nityānanda*—Lord Nityānanda Prabhu; *sārvabhauma*—Sārvabhauma Bhaṭṭācārya; *āgraha kariñā*—showing great eagerness; *nīlācale*—to Jagannātha Purī; *āilā*—returned; *mahāprabhuke*—Śrī Caitanya Mahāprabhu; *la-iñā*—taking. ## Translation **When the devotees from Bengal arrived at Jagannātha Purī, both Nityānanda Prabhu and Sārvabhauma Bhaṭṭācārya greatly endeavored to take Śrī Caitanya Mahāprabhu back to Jagannātha Purī.**