# Cc. Madhya 1.118 > শুনিয়া প্রভুর আনন্দিত হৈল মন । > রামদাস বিপ্রের কথা হইল স্মরণ ॥১১৮॥ ## Text > śuniyā prabhura ānandita haila mana > rāma-dāsa viprera kathā ha-ila smaraṇa ## Synonyms *śuniyā*—hearing this; *prabhura*—of Lord Caitanya Mahāprabhu; *ānandita*—very happy; *haila*—became; *mana*—the mind; *rāma-dāsa*—of the name Rāmadāsa; *viprera*—with the *brāhmaṇa*; *kathā*—of the conversation; *ha-ila*—was; *smaraṇa*—remembrance. ## Translation **Śrī Caitanya Mahāprabhu was very glad to read about the false Sītā, and He remembered His meeting with Rāmadāsa Vipra, who was very sorry that mother Sītā had been kidnapped by Rāvaṇa.**