# Cc. Madhya 1.110
## Text
> cāturmāsya tāṅhā prabhu śrī-vaiṣṇavera sane
> goṅāila nṛtya-gīta-kṛṣṇa-saṅkīrtane
## Synonyms
*cāturmāsya*—observance of the four months ot the rainy season; *tāṅhā*—there; *prabhu*—the Lord; *śrī*-*vaiṣṇavera* *sane*—with the Śrī Vaiṣṇavas; *goṅāila*—passed; *nṛtya*—dancing; *gīta*—singing; *kṛṣṇa*-*saṅkīrtane*—in chanting the holy name of Lord Kṛṣṇa.
## Translation
**Lord Śrī Caitanya Mahāprabhu passed the Cāturmāsya months with the Śrī Vaiṣṇavas, dancing and singing, and also chanting the holy name of the Lord.**