# Cc. Antya 9.87 > শুনিয়া ক্ষোভিত হৈল মহাপ্রভুর মন । > ক্রোধে গোপীনাথে কৈলা বহুত ভর্ৎসন ॥৮৭॥ ## Text > śuniyā kṣobhita haila mahāprabhura mana > krodhe gopīnāthe kailā bahuta bhartsana ## Synonyms *śuniyā*—hearing; *kṣobhita haila*—became agitated; *mahāprabhura mana*—Śrī Caitanya Mahāprabhu's mind; *krodhe*—in anger; *gopīnāthe*—unto Gopīnātha *Paṭṭanāyaka*; *kailā*—did; *bahuta bhartsana*—much chastisement. ## Translation **"Hearing about this, Śrī Caitanya Mahāprabhu was extremely sorry at heart, and in anger He chastised Gopīnātha Paṭṭanāyaka.**