# Cc. Antya 9.67 > কাশীমিশ্র কহে প্রভুর ধরিয়া চরণে । > “তুমি কেনে এই বাতে ক্ষোভ কর মনে ? ৬৭ ।। ॥৬৭॥ ## Text > kāśī-miśra kahe prabhura dhariyā caraṇe > "tumi kene ei vāte kṣobha kara mane? ## Synonyms *kāśī-miśra kahe*—Kāśī Miśra said; *prabhura*—of Śrī Caitanya Mahāprabhu; *dhariyā caraṇe*—embracing the lotus feet; *tumi*—You; *kene*—why; *ei vāte*—by these talks; *kṣobha kara*—become agitated; *mane*—within the mind. ## Translation **Kāśī Miśra caught hold of the Lord's lotus feet and said, "Why should You be agitated by these affairs?**