# Cc. Antya 9.6 > দিনে নৃত্য-কীর্তন, জগন্নাথ-দরশন । > রাত্র্যে রায়-স্বরূপ-সনে রস-আস্বাদন ॥৬॥ ## Text > dine nṛtya-kīrtana, jagannātha-daraśana > rātrye rāya-svarūpa-sane rasa-āsvādana ## Synonyms *dine*—during the day; *nṛtya-kīrtana*—dancing and chanting; *jagannātha-daraśana*—seeing Lord Jagannātha; *rātrye*—at night; *rāya-svarūpa-sane*—with Rāmānanda Rāya and Svarūpa Dāmodara; *rasa-āsvādana*—tasting transcendental bliss. ## Translation **During the day He chanted, danced and saw Lord Jagannātha in the temple. At night He tasted transcendental bliss in the company of Rāmānanda Rāya and Svarūpa Dāmodara.**