# Cc. Antya 9.6
> দিনে নৃত্য-কীর্তন, জগন্নাথ-দরশন ।
> রাত্র্যে রায়-স্বরূপ-সনে রস-আস্বাদন ॥৬॥
## Text
> dine nṛtya-kīrtana, jagannātha-daraśana
> rātrye rāya-svarūpa-sane rasa-āsvādana
## Synonyms
*dine*—during the day; *nṛtya-kīrtana*—dancing and chanting; *jagannātha-daraśana*—seeing Lord Jagannātha; *rātrye*—at night; *rāya-svarūpa-sane*—with Rāmānanda Rāya and Svarūpa Dāmodara; *rasa-āsvādana*—tasting transcendental bliss.
## Translation
**During the day He chanted, danced and saw Lord Jagannātha in the temple. At night He tasted transcendental bliss in the company of Rāmānanda Rāya and Svarūpa Dāmodara.**