# Cc. Antya 9.56 > সে কহে — “বাণীনাথ নির্ভয়ে লয় কৃষ্ণনাম । > ‘হরে কৃষ্ণ, হরে কৃষ্ণ’ কহে অবিশ্রাম ॥৫৬॥ ## Text > se kahe—"vāṇīnātha nirbhaye laya kṛṣṇa-nāma > 'hare kṛṣṇa, hare kṛṣṇa' kahe aviśrāma ## Synonyms *se kahe*—he replied; *vāṇīnātha*—Vāṇīnātha; *nirbhaye*—without fear; *laya kṛṣṇa-nāma*—was chanting the Hare Kṛṣṇa *mahā-mantra*; *hare kṛṣṇa, hare kṛṣṇa*—Hare Kṛṣṇa, Hare Kṛṣṇa; *kahe aviśrāma*—was chanting incessantly. ## Translation **The messenger replied, "He was fearlessly, incessantly chanting the mahā-mantra-Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare.**