# Cc. Antya 9.56
> সে কহে — “বাণীনাথ নির্ভয়ে লয় কৃষ্ণনাম ।
> ‘হরে কৃষ্ণ, হরে কৃষ্ণ’ কহে অবিশ্রাম ॥৫৬॥
## Text
> se kahe—"vāṇīnātha nirbhaye laya kṛṣṇa-nāma
> 'hare kṛṣṇa, hare kṛṣṇa' kahe aviśrāma
## Synonyms
*se kahe*—he replied; *vāṇīnātha*—Vāṇīnātha; *nirbhaye*—without fear; *laya kṛṣṇa-nāma*—was chanting the Hare Kṛṣṇa *mahā-mantra*; *hare kṛṣṇa, hare kṛṣṇa*—Hare Kṛṣṇa, Hare Kṛṣṇa; *kahe aviśrāma*—was chanting incessantly.
## Translation
**The messenger replied, "He was fearlessly, incessantly chanting the mahā-mantra-Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare.**