# Cc. Antya 9.36 > তবে স্বরূপাদি যত প্রভুর ভক্তগণ । প্রভুর চরণে সবে কৈলা নিবেদন ॥৩৬॥ ## Text > tabe svarūpādi yata prabhura bhakta-gaṇa > prabhura caraṇe sabe kailā nivedana ## Synonyms *tabe*—at that time; *svarūpa-ādi*—beginning with Svarūpa Dāmodara; *yata*—all; *prabhura*—of Śrī Caitanya Mahāprabhu; *bhakta-gaṇa*—devotees; *prabhura caraṇe*—at the lotus feet of the Lord; *sabe*—all of them; *kailā nivedana*—submitted. ## Translation **Then all the devotees, headed by Svarūpa Dāmodara Gosvāmī, fell at the lotus feet of Śrī Caitanya Mahāprabhu and submitted the following plea.**