# Cc. Antya 9.150
> কাশীমিশ্রে না সাধিল, রাজারে না সাধিল ।
> উদ্যোগ বিনা মহাপ্রভু এত ফল দিল ॥১৫০॥
## Text
> kāśī-miśre nā sādhila, rājāre nā sādhila
> udyoga vinā mahāprabhu eta phala dila
## Synonyms
*kāśī-miśre*—Kāśī Miśra; *nā sādhila*—He did not request; *rājāre*—the King; *nā sādhila*—He did not request; *udyoga vinā*—without endeavor; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *eta*—such; *phala*—result; *dila*—gave.
## Translation
**Śrī Caitanya Mahāprabhu gave so much to Gopīnātha Paṭṭanāyaka without directly making requests of either Kāśī Miśra or the King.**