# Cc. Antya 9.127
> শুনিয়া রাজার বিনয় প্রভুর আনন্দ ।
> হেনকালে আইলা তথা রায় ভবানন্দ ॥১২৭॥
## Text
> śuniyā rājāra vinaya prabhura ānanda
> hena-kāle āilā tathā rāya bhavānanda
## Synonyms
*śuniyā*—hearing; *rājāra*—of the King; *vinaya*—submission; *prabhura ānanda*—Śrī Caitanya Mahāprabhu became very happy; *hena-kāle*—at this time; *āilā*—arrived; *tathā*—there; *rāya bhavānanda*—Bhavānanda Rāya.
## Translation
**Having heard from Kāśī Miśra all these statements concerning the King's mentality, Śrī Caitanya Mahāprabhu was very happy. At that time, Bhavānanda Rāya also arrived there.**