# Cc. Antya 9.115 > কে কহিতে পারে গৌরের আশ্চর্য স্বভাব ? > ব্রহ্মা-শিব আদি যাঁর না পায় অন্তর্ভাব ॥১১৫॥ ## Text > ke kahite pāre gaurera āścarya svabhāva? > brahmā-śiva ādi yāṅra nā pāya antarbhāva ## Synonyms *ke*—who; *kahite pāre*—can estimate; *gaurera*—of Śrī Caitanya Mahāprabhu; *āścarya svabhāva*—wonderful characteristics; *brahmā-śiva*—Lord Brahmā, Lord Śiva; *ādi*—and others; *yāṅra*—whose; *nā pāya*—cannot understand; *antarbhāva*—the intention. ## Translation **No one can estimate the wonderful characteristics of Śrī Caitanya Mahāprabhu. Even Lord Brahmā and Lord Śiva cannot understand the intentions of the Lord.**