# Cc. Antya 9.101
> মিশ্র কহে, “কৌড়ি ছাড়িবা, — নহে প্রভুর মনে ।
> কৌড়ি ছাড়িলে প্রভু কদাচিৎ দুঃখ মানে ।।” ১০১ ।। ॥১০১॥
## Text
> miśra kahe, "kauḍi chāḍibā,—nahe prabhura mane
> kauḍi chāḍile prabhu kadācit duḥkha māne"
## Synonyms
*miśra kahe*—Kāśī Miśra said; *kauḍi chāḍibā*—you will excuse all dues; *nahe*—is not; *prabhura mane*—the thought of Śrī Caitanya Mahāprabhu; *kauḍi chāḍile*—if you excuse all the dues; *prabhu*—Śrī Caitanya Mahāprabhu; *kadācit*—certainly; *duḥkha māne*—will be sorry.
## Translation
**Kāśī Miśra said, "Excusing Gopīnātha Paṭṭanāyaka of all his debts will not make the Lord happy, for that is not His intention."**