# Cc. Antya 9.100
> তুমি যাহ, প্রভুরে রাখহ যত্ন করি’ ।
> এই মুই তাহারে ছাড়িনু সব কৌড়ি ।।” ১০০ ।। ॥১০০॥
## Text
> tumi yāha, prabhure rākhaha yatna kari'
> ei mui tāhāre chāḍinu saba kauḍi"
## Synonyms
*tumi*—you; *yāha*—go; *prabhure*—Śrī Caitanya Mahāprabhu; *rākhaha*—keep; *yatna kari'*—with great attention; *ei mui*—as far as I am concerned; *tāhāre*—unto him; *chāḍinu*—I abandon; *saba kauḍi*—all dues.
## Translation
**"Go personally to Śrī Caitanya Mahāprabhu and keep Him at Jagannātha Purī with great attention. I shall excuse Gopīnātha Paṭṭanāyaka from all his debts."**