# Cc. Antya 9.100 ## Text > tumi yāha, prabhure rākhaha yatna kari' > ei mui tāhāre chāḍinu saba kauḍi" ## Synonyms *tumi*—you; *yāha*—go; *prabhure*—Śrī Caitanya Mahāprabhu; *rākhaha*—keep; *yatna* *kari'*—with great attention; *ei* *mui*—as far as I am concerned; *tāhāre*—unto him; *chāḍinu*—I abandon; *saba* *kauḍi*—all dues. ## Translation **"Go personally to Śrī Caitanya Mahāprabhu and keep Him at Jagannātha Purī with great attention. I shall excuse Gopīnātha Paṭṭanāyaka from all his debts."**