# Cc. Antya 8.90-91
## Text
> paṇḍita-gosāñi, bhagavān-ācārya, sārvabhauma
> nimantraṇera dine yadi kare nimantraṇa
>
> tāṅ-sabāra icchāya prabhu karena bhojana
> tāhāṅ prabhura svātantrya nāi, yaiche tāṅra mana
## Synonyms
*paṇḍita*-*gosāñi*—Gadādhara Paṇḍita; *bhagavān*-*ācārya*—Bhagavān Ācārya; *sārvabhauma*—Sārvabhauma Bhaṭṭācārya; *nimantraṇera* *dine*—on the day on which Lord Caitanya was invited by others; *yadi*—if; *kare* *nimantraṇa*—they would invite; *tāṅ*-*sabāra*—of all of them; *icchāya*—by the desire; *prabhu*—Śrī Caitanya Mahāprabhu; *karena* *bhojana*—would accept His meal; *tāhāṅ*—in that case; *prabhura*—of Lord Caitanya; *svātantrya* *nāi*—there was no independence; *yaiche*—as; *tāṅra*—of them; *mana*—the mind.
## Translation
**Even on a day when Śrī Caitanya Mahāprabhu was invited to dine by others, if Gadādhara Paṇḍita, Bhagavān Ācārya or Sārvabhauma Bhaṭṭācārya invited Him, Śrī Caitanya Mahāprabhu had no independence. He would accept their invitations as they desired.**