# Cc. Antya 8.7
> হেনকালে রামচন্দ্রপুরী-গোসাঞি আইলা ।
> পরমানন্দ-পুরীরে আর প্রভুরে মিলিলা ॥৭॥
## Text
> hena-kāle rāmacandra-purī-gosāñi āilā
> paramānanda-purīre āra prabhure mililā
## Synonyms
*hena-kāle*—at this time; *rāmacandra-purī-gosāñi*—a *sannyāsī* named Rāmacandra Purī; *āilā*—came; *paramānanda-purīre*—Paramānanda Purī; *āra*—and; *prabhure*—Śrī Caitanya Mahāprabhu; *mililā*—met.
## Translation
**Then a sannyāsī named Rāmacandra Purī Gosāñi came to see Paramānanda Purī and Śrī Caitanya Mahāprabhu.**