# Cc. Antya 8.7 > হেনকালে রামচন্দ্রপুরী-গোসাঞি আইলা । > পরমানন্দ-পুরীরে আর প্রভুরে মিলিলা ॥৭॥ ## Text > hena-kāle rāmacandra-purī-gosāñi āilā > paramānanda-purīre āra prabhure mililā ## Synonyms *hena-kāle*—at this time; *rāmacandra-purī-gosāñi*—a *sannyāsī* named Rāmacandra Purī; *āilā*—came; *paramānanda-purīre*—Paramānanda Purī; *āra*—and; *prabhure*—Śrī Caitanya Mahāprabhu; *mililā*—met. ## Translation **Then a sannyāsī named Rāmacandra Purī Gosāñi came to see Paramānanda Purī and Śrī Caitanya Mahāprabhu.**