# Cc. Antya 8.63
> প্রণাম করি’ প্রভু কৈলা চরণ বন্দন ।
> প্রভুরে কহয়ে কিছু হাসিয়া বচন ॥৬৩॥
## Text
> praṇāma kari' prabhu kailā caraṇa vandana
> prabhure kahaye kichu hāsiyā vacana
## Synonyms
*praṇāma kari'*—offering obeisances; *prabhu*—Śrī Caitanya Mahāprabhu; *kailā caraṇa vandana*—offered respect at his feet; *prabhure*—to Caitanya Mahāprabhu; *kahaye*—he says; *kichu*—some; *hāsiyā*—smiling; *vacana*—words.
## Translation
**Śrī Caitanya Mahāprabhu offered His obeisances to Rāmacandra Purī, worshiping his feet. Then Rāmacandra Purī smiled and spoke to the Lord.**