# Cc. Antya 8.48
> একদিন প্রাতঃকালে আইলা প্রভুর ঘর ।
> পিপীলিকা দেখি’ কিছু কহেন উত্তর ॥৪৮॥
## Text
> eka-dina prātaḥ-kāle āilā prabhura ghara
> pipīlikā dekhi' kichu kahena uttara
## Synonyms
*eka-dina*—one day; *prātaḥ-kāle*—in the morning; *āilā*—came; *prabhura ghara*—to the place of Śrī Caitanya Mahāprabhu; *pipīlikā dekhi'*—seeing many ants; *kichu kahena uttara*—began to say something critical.
## Translation
**One day Rāmacandra Purī came in the morning to the abode of Śrī Caitanya Mahāprabhu. Seeing many ants, he said something to criticize the Lord.**