# Cc. Antya 8.48 > একদিন প্রাতঃকালে আইলা প্রভুর ঘর । > পিপীলিকা দেখি’ কিছু কহেন উত্তর ॥৪৮॥ ## Text > eka-dina prātaḥ-kāle āilā prabhura ghara > pipīlikā dekhi' kichu kahena uttara ## Synonyms *eka-dina*—one day; *prātaḥ-kāle*—in the morning; *āilā*—came; *prabhura ghara*—to the place of Śrī Caitanya Mahāprabhu; *pipīlikā dekhi'*—seeing many ants; *kichu kahena uttara*—began to say something critical. ## Translation **One day Rāmacandra Purī came in the morning to the abode of Śrī Caitanya Mahāprabhu. Seeing many ants, he said something to criticize the Lord.**