# Cc. Antya 8.42 > প্রভুর স্থিতি, রীতি, ভিক্ষা, শয়ন, প্রয়াণ । > রামচন্দ্রপুরী করে সর্বানুসন্ধান ॥৪২॥ ## Text > prabhura sthiti, rīti, bhikṣā, śayana, prayāṇa > rāmacandra-purī kare sarvānusandhāna ## Synonyms *prabhura*—of Śrī Caitanya Mahāprabhu; *sthiti*—situation; *rīti*—regulative principles; *bhikṣā*—accepting lunch; *śayana*—sleeping; *prayāṇa*—movement; *rāmacandra-purī*—Rāmacandra Purī; *kare sarva-anusandhāna*—takes all information of. ## Translation **Rāmacandra Purī concerned himself with gathering all sorts of information about how Śrī Caitanya Mahāprabhu was situated, including His regulative principles, His lunch, His sleep and His movements.**