# Cc. Antya 8.29 ## Text > nirantara kṛṣṇa-nāma karāya smaraṇa > kṛṣṇa-nāma, kṛṣṇa-līlā śunāya anukṣaṇa ## Synonyms *nirantara*—always; *kṛṣṇa*-*nāma*—the name of Lord Kṛṣṇa; *karāya* *smaraṇa*—was reminding; *kṛṣṇa*-*nāma*—the holy name of Kṛṣṇa; *kṛṣṇa*-*līlā*—pastimes of Kṛṣṇa; *śunāya* *anukṣaṇa*—was always causing to hear. ## Translation **Īśvara Purī was always chanting the holy name and pastimes of Lord Kṛṣṇa for Mādhavendra Purī to hear. In this way he helped Mādhavendra Purī remember the holy name and pastimes of Lord Kṛṣṇa at the time of death.**