# Cc. Antya 8.10 ## Text > tina-jane iṣṭha-goṣṭhī kailā kata-kṣaṇa > jagadānanda-paṇḍita tāṅre kailā nimantraṇa ## Synonyms *tina*-*jane*—three persons; *iṣṭha*-*goṣṭhī*—discussion on Kṛṣṇa; *kailā*—performed; *kata*-*kṣaṇa*—for some time; *jagadānanda*-*paṇḍita*—Jagadānanda Paṇḍita; *tāṅre*—Rāmacandra Purī; *kailā* *nimantraṇa*—invited. ## Translation **The three of them talked about Kṛṣṇa for some time, and then Jagadānanda came and extended an invitation to Rāmacandra Purī.**