# Cc. Antya 8.1
## Text
> taṁ vande kṛṣṇa-caitanyaṁ
> rāmacandra-purī-bhayāt
> laukikāhārataḥ svaṁ yo
> bhikṣānnaṁ samakocayat
## Synonyms
*tam*—to Him; *vande*—I offer my respectful obeisances; *kṛṣṇa*-*caitanyam*—Lord Śrī Caitanya Mahāprabhu; *rāmacandra*-*purī*-*bhayāt*—due to fear of Rāmacandra Purī; *laukika*—ordinary; *āhārataḥ*—from eating; *svam*—His own; *yaḥ*—who; *bhikṣā*-*annam*—quantity of food; *samakocayat*—reduced.
## Translation
**Let me offer my respectful obeisances to Śrī Caitanya Mahāprabhu, who reduced His eating due to fear of the criticism of Rāmacandra Purī.**