# Cc. Antya 8.1 ## Text > taṁ vande kṛṣṇa-caitanyaṁ > rāmacandra-purī-bhayāt > laukikāhārataḥ svaṁ yo > bhikṣānnaṁ samakocayat ## Synonyms *tam*—to Him; *vande*—I offer my respectful obeisances; *kṛṣṇa*-*caitanyam*—Lord Śrī Caitanya Mahāprabhu; *rāmacandra*-*purī*-*bhayāt*—due to fear of Rāmacandra Purī; *laukika*—ordinary; *āhārataḥ*—from eating; *svam*—His own; *yaḥ*—who; *bhikṣā*-*annam*—quantity of food; *samakocayat*—reduced. ## Translation **Let me offer my respectful obeisances to Śrī Caitanya Mahāprabhu, who reduced His eating due to fear of the criticism of Rāmacandra Purī.**