# Cc. Antya 7.91 ## Text > prabhura upekṣāya saba nīlācalera jana > bhaṭṭera vyākhyāna kichu nā kare śravaṇa ## Synonyms *prabhura*—of Śrī Caitanya Mahāprabhu; *upekṣāya*—because of neglect; *saba*—all; *nīlācalera* *jana*—people in Jagannātha Purī; *bhaṭṭera* *vyākhyāna*—explanation of Vallabha Bhaṭṭa; *kichu*—any; *nā* *kare* *śravaṇa*—do not hear. ## Translation **Because Śrī Caitanya Mahāprabhu did not take Vallabha Bhaṭṭa very seriously, none of the people in Jagannātha Purī would hear any of his explanations.**