# Cc. Antya 7.91
## Text
> prabhura upekṣāya saba nīlācalera jana
> bhaṭṭera vyākhyāna kichu nā kare śravaṇa
## Synonyms
*prabhura*—of Śrī Caitanya Mahāprabhu; *upekṣāya*—because of neglect; *saba*—all; *nīlācalera* *jana*—people in Jagannātha Purī; *bhaṭṭera* *vyākhyāna*—explanation of Vallabha Bhaṭṭa; *kichu*—any; *nā* *kare* *śravaṇa*—do not hear.
## Translation
**Because Śrī Caitanya Mahāprabhu did not take Vallabha Bhaṭṭa very seriously, none of the people in Jagannātha Purī would hear any of his explanations.**