# Cc. Antya 7.85 > প্রভু কহে, — “কৃষ্ণনামের বহু অর্থ না মানি । > ‘শ্যামসুন্দর’ ‘যশোদানন্দন’, — এইমাত্র জানি ॥৮৫॥ ## Text > prabhu kahe,—"kṛṣṇa-nāmera bahu artha nā māni > "śyāma-sundara' 'yaśodā-nandana,'—ei-mātra jāni ## Synonyms *prabhu kahe*—Lord Śrī Caitanya Mahāprabhu replied; *kṛṣṇa-nāmera*—of the holy name of Kṛṣṇa; *bahu artha*—many meanings; *nā māni*—I do not accept; *śyāma-sundara*—*Śyāmasundara*; *yaśodā-nandana*—Yaśodānandana; *ei-mātra*—only this; *jāni*—I know. ## Translation **Lord Śrī Caitanya Mahāprabhu replied, "I do not accept many different meanings for the holy name of Kṛṣṇa. I know only that Lord Kṛṣṇa is Śyāmasundara and Yaśodānandana. That's all I know.**