# Cc. Antya 7.85
> প্রভু কহে, — “কৃষ্ণনামের বহু অর্থ না মানি ।
> ‘শ্যামসুন্দর’ ‘যশোদানন্দন’, — এইমাত্র জানি ॥৮৫॥
## Text
> prabhu kahe,—"kṛṣṇa-nāmera bahu artha nā māni
> "śyāma-sundara' 'yaśodā-nandana,'—ei-mātra jāni
## Synonyms
*prabhu kahe*—Lord Śrī Caitanya Mahāprabhu replied; *kṛṣṇa-nāmera*—of the holy name of Kṛṣṇa; *bahu artha*—many meanings; *nā māni*—I do not accept; *śyāma-sundara*—*Śyāmasundara*; *yaśodā-nandana*—Yaśodānandana; *ei-mātra*—only this; *jāni*—I know.
## Translation
**Lord Śrī Caitanya Mahāprabhu replied, "I do not accept many different meanings for the holy name of Kṛṣṇa. I know only that Lord Kṛṣṇa is Śyāmasundara and Yaśodānandana. That's all I know.**