# Cc. Antya 7.82
> প্রভু কহে, — “ভাগবতার্থ বুঝিতে না পারি ।
> ভাগবতার্থ শুনিতে আমি নহি অধিকারী ॥৮২॥
## Text
> prabhu kahe,—"bhāgavatārtha bujhite nā pāri
> bhāgavatārtha śunite āmi nahi adhikārī
## Synonyms
*prabhu kahe*—Śrī Caitanya Mahāprabhu replied; *bhāgavata-artha*—the meaning of *Śrīmad-Bhāgavatam*; *bujhite nā pāri*—I cannot understand; *bhāgavata-artha*—the purport of *Śrīmad-Bhāgavatam*; *śunite*—to hear; *āmi nahi adhikārī*—I am not the proper person.
## Translation
**The Lord replied, "I do not understand the meaning of Śrīmad-Bhāgavatam. Indeed, I am not a suitable person to hear its meaning.**