# Cc. Antya 7.82 > প্রভু কহে, — “ভাগবতার্থ বুঝিতে না পারি । > ভাগবতার্থ শুনিতে আমি নহি অধিকারী ॥৮২॥ ## Text > prabhu kahe,—"bhāgavatārtha bujhite nā pāri > bhāgavatārtha śunite āmi nahi adhikārī ## Synonyms *prabhu kahe*—Śrī Caitanya Mahāprabhu replied; *bhāgavata-artha*—the meaning of *Śrīmad-Bhāgavatam*; *bujhite nā pāri*—I cannot understand; *bhāgavata-artha*—the purport of *Śrīmad-Bhāgavatam*; *śunite*—to hear; *āmi nahi adhikārī*—I am not the proper person. ## Translation **The Lord replied, "I do not understand the meaning of Śrīmad-Bhāgavatam. Indeed, I am not a suitable person to hear its meaning.**