# Cc. Antya 7.80
> যাত্রানন্তরে ভট্ট যাই মহাপ্রভু-স্থানে ।
> প্রভু-চরণে কিছু কৈল নিবেদনে ॥৮০॥
## Text
> yātrānantare bhaṭṭa yāi mahāprabhu-sthāne
> prabhu-caraṇe kichu kaila nivedane
## Synonyms
*yātrā-anantare*—after the Ratha-yātrā; *bhaṭṭa*—Vallabha Bhaṭṭa; *yāi*—going; *mahāprabhu-sthāne*—to the place of Śrī Caitanya Mahāprabhu; *prabhu-caraṇe*—at the lotus feet of the Lord; *kichu*—some; *kaila*—made; *nivedane*—submission.
## Translation
**One day, after the festival was over, Vallabha Bhaṭṭa went to the abode of Śrī Caitanya Mahāprabhu and submitted a request at the lotus feet of the Lord.**