# Cc. Antya 7.73-74
## Text
> advaita, nityānanda, haridāsa, vakreśvara
> śrīvāsa, rāghava, paṇḍita-gadādhara
> sāta jana sāta-ṭhāñi karena nartana
> 'hari-bola' bali' prabhu karena bhramaṇa
## Synonyms
*advaita*—Advaita Ācārya; *nityānanda*—Lord Nityānanda; *haridāsa*—Ṭhākura Haridāsa; *vakreśvara*—Vakreśvara; *śrīvāsa*—Śrīvāsa Ṭhākura; *rāghava*—Rāghava; *paṇḍita*-*gadādhara*—Gadādhara Paṇḍita; *sāta* *jana*—seven persons; *sāta*-*ṭhāñi*—in seven groups; *karena* *nartana*—dance; *hari*-*bola* *bali'*—uttering "Hari bol"; *prabhu*—Śrī Caitanya Mahāprabhu; *karena* *bhramaṇa*—wanders.
## Translation
**Seven devotees-Advaita, Nityānanda, Haridāsa Ṭhākura, Vakreśvara, Śrīvāsa Ṭhākura, Rāghava Paṇḍita and Gadādhara Paṇḍita-formed seven groups and began dancing. Śrī Caitanya Mahāprabhu, chanting "Hari bol," wandered from one group to another.**