# Cc. Antya 7.73-74 ## Text > advaita, nityānanda, haridāsa, vakreśvara > śrīvāsa, rāghava, paṇḍita-gadādhara > sāta jana sāta-ṭhāñi karena nartana > 'hari-bola' bali' prabhu karena bhramaṇa ## Synonyms *advaita*—Advaita Ācārya; *nityānanda*—Lord Nityānanda; *haridāsa*—Ṭhākura Haridāsa; *vakreśvara*—Vakreśvara; *śrīvāsa*—Śrīvāsa Ṭhākura; *rāghava*—Rāghava; *paṇḍita*-*gadādhara*—Gadādhara Paṇḍita; *sāta* *jana*—seven persons; *sāta*-*ṭhāñi*—in seven groups; *karena* *nartana*—dance; *hari*-*bola* *bali'*—uttering "Hari bol"; *prabhu*—Śrī Caitanya Mahāprabhu; *karena* *bhramaṇa*—wanders. ## Translation **Seven devotees-Advaita, Nityānanda, Haridāsa Ṭhākura, Vakreśvara, Śrīvāsa Ṭhākura, Rāghava Paṇḍita and Gadādhara Paṇḍita-formed seven groups and began dancing. Śrī Caitanya Mahāprabhu, chanting "Hari bol," wandered from one group to another.**