# Cc. Antya 7.69 ## Text > mahā-prasāda vallabha-bhaṭṭa bahu ānāila > prabhu-saha sannyāsi-gaṇa bhojane vasila ## Synonyms *mahā*-*prasāda*—food offered to Śrī Jagannātha; *vallabha*-*bhaṭṭa*—Vallabha Bhaṭṭa; *bahu*—a large quantity; *ānāila*—brought; *prabhu*-*saha*—with Śrī Caitanya Mahāprabhu; *sannyāsi*-*gaṇa*—all the *sannyāsīs*; *bhojane* *vasila*—sat down to accept the *prasāda.* ## Translation **Vallabha Bhaṭṭa had brought a large quantity of mahā-prasāda offered to Lord Jagannātha. Thus all the sannyāsīs sat down to eat with Śrī Caitanya Mahāprabhu.**