# Cc. Antya 7.56 > প্রভুর মুখে বৈষ্ণবতা শুনিয়া সবার । > ভট্টের ইচ্ছা হৈল তাঁ-সবারে দেখিবার ॥৫৬॥ ## Text > prabhura mukhe vaiṣṇavatā śuniyā sabāra > bhaṭṭera icchā haila tāṅ-sabāre dekhibāra ## Synonyms *prabhura mukhe*—from the mouth of Śrī Caitanya Mahāprabhu; *vaiṣṇavatā*—the standard of Vaiṣṇavism; *śuniyā sabāra*—hearing of all the devotees; *bhaṭṭera*—of Vallabha Bhaṭṭa; *icchā*—desire; *haila*—was; *tāṅ-sabāre*—all of them; *dekhibāra*—to see. ## Translation **When Vallabha Bhaṭṭa heard from the mouth of Śrī Caitanya Mahāprabhu about the pure Vaiṣṇavism of all these devotees, he immediately desired to see them.**