# Cc. Antya 7.54
## Text
> "āmi se'vaiṣṇava',—bhakti-siddhānta saba jāni
> āmi se bhāgavata-artha uttama vākhāni"
## Synonyms
*āmi*—I; *se*—that; *vaiṣṇava*—Vaiṣṇava; *bhakti*-*siddhānta*—conclusions of devotional service; *saba*—all; *jāni*—I know; *āmi*—I; *se*—that; *bhāgavata*-*artha*—meaning of the *Bhāgavatam*; *uttama*—very well; *vākhāni*—can explain.
## Translation
**"I am a great Vaiṣṇava. Having learned all the conclusions of Vaiṣṇava philosophy, I can understand the meaning of Śrīmad-Bhāgavatam and explain it very well."**