# Cc. Antya 7.54 ## Text > "āmi se'vaiṣṇava',—bhakti-siddhānta saba jāni > āmi se bhāgavata-artha uttama vākhāni" ## Synonyms *āmi*—I; *se*—that; *vaiṣṇava*—Vaiṣṇava; *bhakti*-*siddhānta*—conclusions of devotional service; *saba*—all; *jāni*—I know; *āmi*—I; *se*—that; *bhāgavata*-*artha*—meaning of the *Bhāgavatam*; *uttama*—very well; *vākhāni*—can explain. ## Translation **"I am a great Vaiṣṇava. Having learned all the conclusions of Vaiṣṇava philosophy, I can understand the meaning of Śrīmad-Bhāgavatam and explain it very well."**