# Cc. Antya 7.5
> আসিয়া বন্দিল ভট্ট প্রভুর চরণে ।
> প্রভু ‘ভাগবতবুদ্ধ্যে’ কৈলা আলিঙ্গনে ॥৫॥
## Text
> āsiyā vandila bhaṭṭa prabhura caraṇe
> prabhu 'bhāgavata-buddhye' kailā āliṅgane
## Synonyms
*āsiyā*—coming; *vandila*—offered obeisances; *bhaṭṭa*—Vallabha Bhaṭṭa; *prabhura caraṇe*—at the lotus feet of Śrī Caitanya Mahāprabhu; *prabhu*—Śrī Caitanya Mahāprabhu; *bhāgavata-buddhye*—accepting him as a great devotee; *kailā āliṅgane*—embraced.
## Translation
**When Vallabha Bhaṭṭa arrived, he offered his obeisances at the lotus feet of the Lord. Accepting him as a great devotee, the Lord embraced him.**