# Cc. Antya 7.16
## Text
> mahāprabhu kahe—"śuna, bhaṭṭa mahā-mati
> māyāvādī sannyāsī āmi, nā jāni kṛṣṇa-bhakti
## Synonyms
*mahāprabhu* *kahe*—Śrī Caitanya Mahāprabhu replied; *śuna*—please hear; *bhaṭṭa*—My dear Vallabha Bhaṭṭa; *mahā*-*mati*—learned scholar; *māyāvādī*—in the Māyāvāda school; *sannyāsī*—*sannyāsī*; *āmi*—I; *nā* *jāni*—I do not know; *kṛṣṇa*-*bhakti*—devotional service to Kṛṣṇa.
## Translation
**Śrī Caitanya Mahāprabhu replied, "My dear Vallabha Bhaṭṭa, you are a learned scholar. Kindly listen to Me. I am a sannyāsī of the Māyāvāda school. Therefore I have no chance of knowing what kṛṣṇa-bhakti is.**