# Cc. Antya 7.155 > পথে পণ্ডিতেরে স্বরূপ কহেন বচন । > “পরীক্ষিতে প্রভু তোমারে কৈলা উপেক্ষণ ॥১৫৫॥ ## Text > pathe paṇḍitere svarūpa kahena vacana > "parīkṣite prabhu tomāre kailā upekṣaṇa ## Synonyms *pathe*—on the way; *paṇḍitere*—unto Gadādhara Paṇḍita; *svarūpa*—Svarūpa Dāmodara; *kahena vacana*—said some words; *parīkṣite*—to test; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *tomāre*—you; *kailā upekṣaṇa*—neglected. ## Translation **On the way, Svarūpa Dāmodara said to Gadādhara Paṇḍita, "Śrī Caitanya Mahāprabhu wanted to test you. Therefore He neglected you.**