# Cc. Antya 7.153-154 > এইমত ভট্টের কথেক দিন গেল । > শেষে যদি প্রভু তারে সুপ্রসন্ন হৈল ॥১৫৩॥ > নিমন্ত্রণের দিনে পণ্ডিতে বোলাইলা । > স্বরূপ, জগদানন্দ, গোবিন্দে পাঠাইলা ॥১৫৪॥ ## Text > ei-mata bhaṭṭera katheka dina gela > śeṣe yadi prabhu tāre suprasanna haila > > nimantraṇera dine paṇḍite bolāilā > svarūpa, jagadānanda, govinde pāṭhāilā ## Synonyms *ei-mata*—in this way; *bhaṭṭera*—of Vallabha Bhaṭṭa; *katheka dina*—some days; *gela*—passed; *śeṣe*—at last; *yadi*—when; *prabhu*—Śrī Caitanya Mahāprabhu; *tāre*—upon him; *su-prasanna haila*—became very pleased; *nimantraṇera dine*—on the day of invitation; *paṇḍite bolāilā*—He called for Gadādhara Paṇḍita; *svarūpa*—Svarūpa Dāmodara; *jagadānanda*—Jagadānanda Paṇḍita; *govinde*—Govinda; *pāṭhāilā*—He sent. ## Translation **Some days passed, and when Śrī Caitanya Mahāprabhu, finally pleased with Vallabha Bhaṭṭa, accepted his invitation, the Lord sent Svarūpa Dāmodara, Jagadānanda Paṇḍita and Govinda to call for Gadādhara Paṇḍita.**