# Cc. Antya 7.153-154
## Text
> ei-mata bhaṭṭera katheka dina gela
> śeṣe yadi prabhu tāre suprasanna haila
>
> nimantraṇera dine paṇḍite bolāilā
> svarūpa, jagadānanda, govinde pāṭhāilā
## Synonyms
*ei*-*mata*—in this way; *bhaṭṭera*—of Vallabha Bhaṭṭa; *katheka* *dina*—some days; *gela*—passed; *śeṣe*—at last; *yadi*—when; *prabhu*—Śrī Caitanya Mahāprabhu; *tāre*—upon him; *su*-*prasanna* *haila*—became very pleased; *nimantraṇera* *dine*—on the day of invitation; *paṇḍite* *bolāilā*—He called for Gadādhara Paṇḍita; *svarūpa*—Svarūpa Dāmodara; *jagadānanda*—Jagadānanda Paṇḍita; *govinde*—Govinda; *pāṭhāilā*—He sent.
## Translation
**Some days passed, and when Śrī Caitanya Mahāprabhu, finally pleased with Vallabha Bhaṭṭa, accepted his invitation, the Lord sent Svarūpa Dāmodara, Jagadānanda Paṇḍita and Govinda to call for Gadādhara Paṇḍita.**