# Cc. Antya 7.142 ## Text > jagadānanda-paṇḍitera śuddha gāḍha bhāva > satyabhāmā-prāya prema 'vāmya-svabhāva' ## Synonyms *jagadānanda*-*paṇḍitera*—of Jagadānanda Paṇḍita; *śuddha*—pure; *gāḍha*—deep; *bhāva*—ecstatic love; *satyabhāmā*-*prāya*—like Satyabhāmā; *prema*—his love for the Lord; *vāmya*-*svabhāva*—quarrelsome nature. ## Translation **Jagadānanda Paṇḍita's pure ecstatic love for Śrī Caitanya Mahāprabhu was very deep. It can be compared to the love of Satyabhāmā, who always quarreled with Lord Kṛṣṇa.**