# Cc. Antya 7.142
## Text
> jagadānanda-paṇḍitera śuddha gāḍha bhāva
> satyabhāmā-prāya prema 'vāmya-svabhāva'
## Synonyms
*jagadānanda*-*paṇḍitera*—of Jagadānanda Paṇḍita; *śuddha*—pure; *gāḍha*—deep; *bhāva*—ecstatic love; *satyabhāmā*-*prāya*—like Satyabhāmā; *prema*—his love for the Lord; *vāmya*-*svabhāva*—quarrelsome nature.
## Translation
**Jagadānanda Paṇḍita's pure ecstatic love for Śrī Caitanya Mahāprabhu was very deep. It can be compared to the love of Satyabhāmā, who always quarreled with Lord Kṛṣṇa.**