# Cc. Antya 7.136
## Text
> śrīdharānugata kara bhāgavata-vyākhyāna
> abhimāna chāḍi' bhaja kṛṣṇa bhagavān
## Synonyms
*śrīdhara*-*anugata*—following in the footsteps of Śrīdhara Svāmī; *kara*—put forth; *bhāgavata*-*vyākhyāna*—an explanation of *Śrīmad-Bhāgavatam*; *abhimāna* *chāḍi'*—giving up false pride or false conceptions; *bhaja*—worship; *kṛṣṇa* *bhagavān*—the Supreme Personality of Godhead Kṛṣṇa.
## Translation
**"Put forth your explanation of Śrīmad-Bhāgavatam following in the footsteps of Śrīdhara Svāmī. Giving up your false pride, worship the Supreme Personality of Godhead, Kṛṣṇa.**