# Cc. Antya 7.136 > শ্রীধরানুগত কর ভাগবত-ব্যাখ্যান । > অভিমান ছাড়ি’ ভজ কৃষ্ণ ভগবান্ ॥১৩৬॥ ## Text > śrīdharānugata kara bhāgavata-vyākhyāna > abhimāna chāḍi' bhaja kṛṣṇa bhagavān ## Synonyms *śrīdhara-anugata*—following in the footsteps of Śrīdhara Svāmī; *kara*—put forth; *bhāgavata-vyākhyāna*—an explanation of *Śrīmad-Bhāgavatam*; *abhimāna chāḍi'*—giving up false pride or false conceptions; *bhaja*—worship; *kṛṣṇa bhagavān*—the Supreme Personality of Godhead Kṛṣṇa. ## Translation **"Put forth your explanation of Śrīmad-Bhāgavatam following in the footsteps of Śrīdhara Svāmī. Giving up your false pride, worship the Supreme Personality of Godhead, Kṛṣṇa.**