# Cc. Antya 7.136 ## Text > śrīdharānugata kara bhāgavata-vyākhyāna > abhimāna chāḍi' bhaja kṛṣṇa bhagavān ## Synonyms *śrīdhara*-*anugata*—following in the footsteps of Śrīdhara Svāmī; *kara*—put forth; *bhāgavata*-*vyākhyāna*—an explanation of *Śrīmad-Bhāgavatam*; *abhimāna* *chāḍi'*—giving up false pride or false conceptions; *bhaja*—worship; *kṛṣṇa* *bhagavān*—the Supreme Personality of Godhead Kṛṣṇa. ## Translation **"Put forth your explanation of Śrīmad-Bhāgavatam following in the footsteps of Śrīdhara Svāmī. Giving up your false pride, worship the Supreme Personality of Godhead, Kṛṣṇa.**