# Cc. Antya 7.100 > প্রত্যহ বল্লভ-ভট্ট আইসে প্রভু-স্থানে । > ‘উদ্গ্রাহাদি’ প্রায় করে আচার্যাদি-সনে ॥১০০॥ ## Text > pratyaha vallabha-bhaṭṭa āise prabhu-sthāne > 'udgrāhādi' prāya kare ācāryādi-sane ## Synonyms *prati-aha*—daily; *vallabha-bhaṭṭa*—Vallabha Bhaṭṭa; *āise*—comes; *prabhu-sthāne*—to the place of Lord Śrī Caitanya Mahāprabhu; *udgrāha-ādi prāya*—unnecessary argument; *kare*—does; *ācārya-ādi-sane*—with Advaita Ācārya and others. ## Translation **Every day, Vallabha Bhaṭṭa would come to the place of Śrī Caitanya Mahāprabhu to engage in unnecessary arguments with Advaita Ācārya and other great personalities, such as Svarūpa Dāmodara.**