# Cc. Antya 7.100
> প্রত্যহ বল্লভ-ভট্ট আইসে প্রভু-স্থানে ।
> ‘উদ্গ্রাহাদি’ প্রায় করে আচার্যাদি-সনে ॥১০০॥
## Text
> pratyaha vallabha-bhaṭṭa āise prabhu-sthāne
> 'udgrāhādi' prāya kare ācāryādi-sane
## Synonyms
*prati-aha*—daily; *vallabha-bhaṭṭa*—Vallabha Bhaṭṭa; *āise*—comes; *prabhu-sthāne*—to the place of Lord Śrī Caitanya Mahāprabhu; *udgrāha-ādi prāya*—unnecessary argument; *kare*—does; *ācārya-ādi-sane*—with Advaita Ācārya and others.
## Translation
**Every day, Vallabha Bhaṭṭa would come to the place of Śrī Caitanya Mahāprabhu to engage in unnecessary arguments with Advaita Ācārya and other great personalities, such as Svarūpa Dāmodara.**