# Cc. Antya 7.100
## Text
> pratyaha vallabha-bhaṭṭa āise prabhu-sthāne
> 'udgrāhādi' prāya kare ācāryādi-sane
## Synonyms
*prati*-*aha*—daily; *vallabha*-*bhaṭṭa*—Vallabha Bhaṭṭa; *āise*—comes; *prabhu*-*sthāne*—to the place of Lord Śrī Caitanya Mahāprabhu; *udgrāha*-*ādi* *prāya*—unnecessary argument; *kare*—does; *ācārya*-*ādi*-*sane*—with Advaita Ācārya and others.
## Translation
**Every day, Vallabha Bhaṭṭa would come to the place of Śrī Caitanya Mahāprabhu to engage in unnecessary arguments with Advaita Ācārya and other great personalities, such as Svarūpa Dāmodara.**