# Cc. Antya 7.100 ## Text > pratyaha vallabha-bhaṭṭa āise prabhu-sthāne > 'udgrāhādi' prāya kare ācāryādi-sane ## Synonyms *prati*-*aha*—daily; *vallabha*-*bhaṭṭa*—Vallabha Bhaṭṭa; *āise*—comes; *prabhu*-*sthāne*—to the place of Lord Śrī Caitanya Mahāprabhu; *udgrāha*-*ādi* *prāya*—unnecessary argument; *kare*—does; *ācārya*-*ādi*-*sane*—with Advaita Ācārya and others. ## Translation **Every day, Vallabha Bhaṭṭa would come to the place of Śrī Caitanya Mahāprabhu to engage in unnecessary arguments with Advaita Ācārya and other great personalities, such as Svarūpa Dāmodara.**