# Cc. Antya 6.94 > ভোজন করি’ নিত্যানন্দ আচমন কৈলা । > চারি কুণ্ডীর অবশেষ রঘুন়াথে দিলা ॥৯৪॥ ## Text > bhojana kari' nityānanda ācamana kailā > cāri kuṇḍīra avaśeṣa raghunāthe dilā ## Synonyms *bhojana kari'*—after finishing eating; *nityānanda*—Nityānanda Prabhu; *ācamana kailā*—washing His hands and mouth; *cāri kuṇḍīra*—of the four pots; *avaśeṣa*—what was remaining; *raghunāthe dilā*—delivered to Raghunātha dāsa. ## Translation **After Lord Nityānanda Prabhu finished eating, He washed His hands and mouth and gave Raghunātha dāsa the food remaining in the four pots.**