# Cc. Antya 6.94
> ভোজন করি’ নিত্যানন্দ আচমন কৈলা ।
> চারি কুণ্ডীর অবশেষ রঘুন়াথে দিলা ॥৯৪॥
## Text
> bhojana kari' nityānanda ācamana kailā
> cāri kuṇḍīra avaśeṣa raghunāthe dilā
## Synonyms
*bhojana kari'*—after finishing eating; *nityānanda*—Nityānanda Prabhu; *ācamana kailā*—washing His hands and mouth; *cāri kuṇḍīra*—of the four pots; *avaśeṣa*—what was remaining; *raghunāthe dilā*—delivered to Raghunātha dāsa.
## Translation
**After Lord Nityānanda Prabhu finished eating, He washed His hands and mouth and gave Raghunātha dāsa the food remaining in the four pots.**