# Cc. Antya 6.80
> হাসি’ মহাপ্রভু আর এক গ্রাস লঞা ।
> তাঁর মুখে দিয়া খাওয়ায় হাসিয়া হাসিয়া ॥৮০॥
## Text
> hāsi' mahāprabhu āra eka grāsa lañā
> tāṅra mukhe diyā khāoyāya hāsiyā hāsiyā
## Synonyms
*hāsi'*—smiling; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *āra*—another; *eka grāsa*—one morsel; *lañā*—taking; *tāṅra mukhe*—in the mouth of Lord Nityānanda Prabhu; *diyā*—putting; *khāoyāya*—makes eat; *hāsiyā hāsiyā*—laughing.
## Translation
**Śrī Caitanya Mahāprabhu, also smiling, took a morsel of food, pushed it into the mouth of Nityānanda and laughed as He made Lord Nityānanda eat it.**