# Cc. Antya 6.77
> সকল-লোকের চিড়া পূর্ণ যবে হইল ।
> ধ্যানে তবে প্রভু মহাপ্রভুরে আনিল ॥৭৭॥
## Text
> sakala-lokera ciḍā pūrṇa yabe ha-ila
> dhyāne tabe prabhu mahāprabhure ānila
## Synonyms
*sakala-lokera*—of everyone; *ciḍā*—chipped rice; *pūrṇa*—full; *yabe*—when; *ha-ila*—was; *dhyāne*—in meditation; *tabe*—at that time; *prabhu*—Lord Nityānanda Prabhu; *mahāprabhure ānila*—brought Śrī Caitanya Mahāprabhu.
## Translation
**When chipped rice had been served to everyone, Lord Nityānanda Prabhu, in meditation, brought Śrī Caitanya Mahāprabhu.**