# Cc. Antya 6.6 > রামানন্দের কৃষ্ণকথা, স্বরূপের গান । > বিরহ-বেদনায় প্রভুর রাখয়ে পরাণ ॥৬॥ ## Text > rāmānandera kṛṣṇa-kathā, svarūpera gāna > viraha-vedanāya prabhura rākhaye parāṇa ## Synonyms *rāmānandera*—of Rāmānanda Rāya; *kṛṣṇa-kathā*—talks of Lord Kṛṣṇa; *svarūpera gāna*—the songs of Svarūpa Dāmodara; *viraha-vedanāya*—at the time of pangs of separation; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *rākhaye*—keep; *parāṇa*—the life. ## Translation **When the Lord acutely felt pangs of separation from Kṛṣṇa, only Śrī Rāmananda Rāya's talk about Kṛṣṇa and the sweet songs of Svarūpa Dāmodara kept Him alive.**