# Cc. Antya 6.6
> রামানন্দের কৃষ্ণকথা, স্বরূপের গান ।
> বিরহ-বেদনায় প্রভুর রাখয়ে পরাণ ॥৬॥
## Text
> rāmānandera kṛṣṇa-kathā, svarūpera gāna
> viraha-vedanāya prabhura rākhaye parāṇa
## Synonyms
*rāmānandera*—of Rāmānanda Rāya; *kṛṣṇa-kathā*—talks of Lord Kṛṣṇa; *svarūpera gāna*—the songs of Svarūpa Dāmodara; *viraha-vedanāya*—at the time of pangs of separation; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *rākhaye*—keep; *parāṇa*—the life.
## Translation
**When the Lord acutely felt pangs of separation from Kṛṣṇa, only Śrī Rāmananda Rāya's talk about Kṛṣṇa and the sweet songs of Svarūpa Dāmodara kept Him alive.**