# Cc. Antya 6.45 ## Text > tale upare bahu-bhakta hañāche veṣṭita > dekhi' prabhura prabhāva raghunātha—vismita ## Synonyms *tale*—the surface; *upare*—upon; *bahu*-*bhakta*—many devotees; *hañāche* *veṣṭita*—He was surrounded; *dekhi'*—seeing; *prabhura* *prabhāva*—the influence of Nityānanda Prabhu; *raghunātha*—Raghunātha dāsa; *vismita*—astonished. ## Translation **Many devotees sat on the ground surrounding Him. Seeing the influence of Nityānanda Prabhu, Raghunātha dāsa was astonished.**