# Cc. Antya 6.43
> পানিহাটি-গ্রামে পাইলা প্রভুর দরশন ।
> কীর্তনীয়া সেবক সঙ্গে আর বহুজন ॥৪৩॥
## Text
> pānihāṭi-grāme pāilā prabhura daraśana
> kīrtanīyā sevaka saṅge āra bahu-jana
## Synonyms
*pānihāṭi-grāme*—in the village known as Pānihāṭi; *pāilā*—got; *prabhura daraśana*—the audience of Nityānanda Prabhu; *kīrtanīyā sevaka*—performers of saṅkīrtana and servants; *saṅge*—with; *āra*—and; *bahu-jana*—many other persons.
## Translation
**In the village of Pānihāṭi, Raghunātha dāsa obtained an interview with Nityānanda Prabhu, who was accompanied by many kīrtana performers, servants and others.**